Declension table of ?pramitākṣara

Deva

NeuterSingularDualPlural
Nominativepramitākṣaram pramitākṣare pramitākṣarāṇi
Vocativepramitākṣara pramitākṣare pramitākṣarāṇi
Accusativepramitākṣaram pramitākṣare pramitākṣarāṇi
Instrumentalpramitākṣareṇa pramitākṣarābhyām pramitākṣaraiḥ
Dativepramitākṣarāya pramitākṣarābhyām pramitākṣarebhyaḥ
Ablativepramitākṣarāt pramitākṣarābhyām pramitākṣarebhyaḥ
Genitivepramitākṣarasya pramitākṣarayoḥ pramitākṣarāṇām
Locativepramitākṣare pramitākṣarayoḥ pramitākṣareṣu

Compound pramitākṣara -

Adverb -pramitākṣaram -pramitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria