Declension table of ?pramīlita

Deva

MasculineSingularDualPlural
Nominativepramīlitaḥ pramīlitau pramīlitāḥ
Vocativepramīlita pramīlitau pramīlitāḥ
Accusativepramīlitam pramīlitau pramīlitān
Instrumentalpramīlitena pramīlitābhyām pramīlitaiḥ pramīlitebhiḥ
Dativepramīlitāya pramīlitābhyām pramīlitebhyaḥ
Ablativepramīlitāt pramīlitābhyām pramīlitebhyaḥ
Genitivepramīlitasya pramīlitayoḥ pramīlitānām
Locativepramīlite pramīlitayoḥ pramīliteṣu

Compound pramīlita -

Adverb -pramīlitam -pramīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria