Declension table of ?pramīḍha

Deva

NeuterSingularDualPlural
Nominativepramīḍham pramīḍhe pramīḍhāni
Vocativepramīḍha pramīḍhe pramīḍhāni
Accusativepramīḍham pramīḍhe pramīḍhāni
Instrumentalpramīḍhena pramīḍhābhyām pramīḍhaiḥ
Dativepramīḍhāya pramīḍhābhyām pramīḍhebhyaḥ
Ablativepramīḍhāt pramīḍhābhyām pramīḍhebhyaḥ
Genitivepramīḍhasya pramīḍhayoḥ pramīḍhānām
Locativepramīḍhe pramīḍhayoḥ pramīḍheṣu

Compound pramīḍha -

Adverb -pramīḍham -pramīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria