Declension table of ?pramattagīta

Deva

NeuterSingularDualPlural
Nominativepramattagītam pramattagīte pramattagītāni
Vocativepramattagīta pramattagīte pramattagītāni
Accusativepramattagītam pramattagīte pramattagītāni
Instrumentalpramattagītena pramattagītābhyām pramattagītaiḥ
Dativepramattagītāya pramattagītābhyām pramattagītebhyaḥ
Ablativepramattagītāt pramattagītābhyām pramattagītebhyaḥ
Genitivepramattagītasya pramattagītayoḥ pramattagītānām
Locativepramattagīte pramattagītayoḥ pramattagīteṣu

Compound pramattagīta -

Adverb -pramattagītam -pramattagītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria