Declension table of ?pramathanātha

Deva

MasculineSingularDualPlural
Nominativepramathanāthaḥ pramathanāthau pramathanāthāḥ
Vocativepramathanātha pramathanāthau pramathanāthāḥ
Accusativepramathanātham pramathanāthau pramathanāthān
Instrumentalpramathanāthena pramathanāthābhyām pramathanāthaiḥ pramathanāthebhiḥ
Dativepramathanāthāya pramathanāthābhyām pramathanāthebhyaḥ
Ablativepramathanāthāt pramathanāthābhyām pramathanāthebhyaḥ
Genitivepramathanāthasya pramathanāthayoḥ pramathanāthānām
Locativepramathanāthe pramathanāthayoḥ pramathanātheṣu

Compound pramathanātha -

Adverb -pramathanātham -pramathanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria