Declension table of ?pramadāspada

Deva

NeuterSingularDualPlural
Nominativepramadāspadam pramadāspade pramadāspadāni
Vocativepramadāspada pramadāspade pramadāspadāni
Accusativepramadāspadam pramadāspade pramadāspadāni
Instrumentalpramadāspadena pramadāspadābhyām pramadāspadaiḥ
Dativepramadāspadāya pramadāspadābhyām pramadāspadebhyaḥ
Ablativepramadāspadāt pramadāspadābhyām pramadāspadebhyaḥ
Genitivepramadāspadasya pramadāspadayoḥ pramadāspadānām
Locativepramadāspade pramadāspadayoḥ pramadāspadeṣu

Compound pramadāspada -

Adverb -pramadāspadam -pramadāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria