Declension table of ?pramadākānana

Deva

NeuterSingularDualPlural
Nominativepramadākānanam pramadākānane pramadākānanāni
Vocativepramadākānana pramadākānane pramadākānanāni
Accusativepramadākānanam pramadākānane pramadākānanāni
Instrumentalpramadākānanena pramadākānanābhyām pramadākānanaiḥ
Dativepramadākānanāya pramadākānanābhyām pramadākānanebhyaḥ
Ablativepramadākānanāt pramadākānanābhyām pramadākānanebhyaḥ
Genitivepramadākānanasya pramadākānanayoḥ pramadākānanānām
Locativepramadākānane pramadākānanayoḥ pramadākānaneṣu

Compound pramadākānana -

Adverb -pramadākānanam -pramadākānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria