Declension table of ?pramāpayitṛtva

Deva

NeuterSingularDualPlural
Nominativepramāpayitṛtvam pramāpayitṛtve pramāpayitṛtvāni
Vocativepramāpayitṛtva pramāpayitṛtve pramāpayitṛtvāni
Accusativepramāpayitṛtvam pramāpayitṛtve pramāpayitṛtvāni
Instrumentalpramāpayitṛtvena pramāpayitṛtvābhyām pramāpayitṛtvaiḥ
Dativepramāpayitṛtvāya pramāpayitṛtvābhyām pramāpayitṛtvebhyaḥ
Ablativepramāpayitṛtvāt pramāpayitṛtvābhyām pramāpayitṛtvebhyaḥ
Genitivepramāpayitṛtvasya pramāpayitṛtvayoḥ pramāpayitṛtvānām
Locativepramāpayitṛtve pramāpayitṛtvayoḥ pramāpayitṛtveṣu

Compound pramāpayitṛtva -

Adverb -pramāpayitṛtvam -pramāpayitṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria