Declension table of ?pramāpayitṛ

Deva

NeuterSingularDualPlural
Nominativepramāpayitṛ pramāpayitṛṇī pramāpayitṝṇi
Vocativepramāpayitṛ pramāpayitṛṇī pramāpayitṝṇi
Accusativepramāpayitṛ pramāpayitṛṇī pramāpayitṝṇi
Instrumentalpramāpayitṛṇā pramāpayitṛbhyām pramāpayitṛbhiḥ
Dativepramāpayitṛṇe pramāpayitṛbhyām pramāpayitṛbhyaḥ
Ablativepramāpayitṛṇaḥ pramāpayitṛbhyām pramāpayitṛbhyaḥ
Genitivepramāpayitṛṇaḥ pramāpayitṛṇoḥ pramāpayitṝṇām
Locativepramāpayitṛṇi pramāpayitṛṇoḥ pramāpayitṛṣu

Compound pramāpayitṛ -

Adverb -pramāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria