Declension table of ?pramāpaka

Deva

NeuterSingularDualPlural
Nominativepramāpakam pramāpake pramāpakāṇi
Vocativepramāpaka pramāpake pramāpakāṇi
Accusativepramāpakam pramāpake pramāpakāṇi
Instrumentalpramāpakeṇa pramāpakābhyām pramāpakaiḥ
Dativepramāpakāya pramāpakābhyām pramāpakebhyaḥ
Ablativepramāpakāt pramāpakābhyām pramāpakebhyaḥ
Genitivepramāpakasya pramāpakayoḥ pramāpakāṇām
Locativepramāpake pramāpakayoḥ pramāpakeṣu

Compound pramāpaka -

Adverb -pramāpakam -pramāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria