Declension table of ?pramāpaṇa

Deva

MasculineSingularDualPlural
Nominativepramāpaṇaḥ pramāpaṇau pramāpaṇāḥ
Vocativepramāpaṇa pramāpaṇau pramāpaṇāḥ
Accusativepramāpaṇam pramāpaṇau pramāpaṇān
Instrumentalpramāpaṇena pramāpaṇābhyām pramāpaṇaiḥ pramāpaṇebhiḥ
Dativepramāpaṇāya pramāpaṇābhyām pramāpaṇebhyaḥ
Ablativepramāpaṇāt pramāpaṇābhyām pramāpaṇebhyaḥ
Genitivepramāpaṇasya pramāpaṇayoḥ pramāpaṇānām
Locativepramāpaṇe pramāpaṇayoḥ pramāpaṇeṣu

Compound pramāpaṇa -

Adverb -pramāpaṇam -pramāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria