Declension table of ?pramādacārin

Deva

MasculineSingularDualPlural
Nominativepramādacārī pramādacāriṇau pramādacāriṇaḥ
Vocativepramādacārin pramādacāriṇau pramādacāriṇaḥ
Accusativepramādacāriṇam pramādacāriṇau pramādacāriṇaḥ
Instrumentalpramādacāriṇā pramādacāribhyām pramādacāribhiḥ
Dativepramādacāriṇe pramādacāribhyām pramādacāribhyaḥ
Ablativepramādacāriṇaḥ pramādacāribhyām pramādacāribhyaḥ
Genitivepramādacāriṇaḥ pramādacāriṇoḥ pramādacāriṇām
Locativepramādacāriṇi pramādacāriṇoḥ pramādacāriṣu

Compound pramādacāri -

Adverb -pramādacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria