Declension table of ?pramāṇavat

Deva

NeuterSingularDualPlural
Nominativepramāṇavat pramāṇavantī pramāṇavatī pramāṇavanti
Vocativepramāṇavat pramāṇavantī pramāṇavatī pramāṇavanti
Accusativepramāṇavat pramāṇavantī pramāṇavatī pramāṇavanti
Instrumentalpramāṇavatā pramāṇavadbhyām pramāṇavadbhiḥ
Dativepramāṇavate pramāṇavadbhyām pramāṇavadbhyaḥ
Ablativepramāṇavataḥ pramāṇavadbhyām pramāṇavadbhyaḥ
Genitivepramāṇavataḥ pramāṇavatoḥ pramāṇavatām
Locativepramāṇavati pramāṇavatoḥ pramāṇavatsu

Adverb -pramāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria