Declension table of ?pramāṇavat

Deva

MasculineSingularDualPlural
Nominativepramāṇavān pramāṇavantau pramāṇavantaḥ
Vocativepramāṇavan pramāṇavantau pramāṇavantaḥ
Accusativepramāṇavantam pramāṇavantau pramāṇavataḥ
Instrumentalpramāṇavatā pramāṇavadbhyām pramāṇavadbhiḥ
Dativepramāṇavate pramāṇavadbhyām pramāṇavadbhyaḥ
Ablativepramāṇavataḥ pramāṇavadbhyām pramāṇavadbhyaḥ
Genitivepramāṇavataḥ pramāṇavatoḥ pramāṇavatām
Locativepramāṇavati pramāṇavatoḥ pramāṇavatsu

Compound pramāṇavat -

Adverb -pramāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria