Declension table of ?pramāṇasāraprakāśikā

Deva

FeminineSingularDualPlural
Nominativepramāṇasāraprakāśikā pramāṇasāraprakāśike pramāṇasāraprakāśikāḥ
Vocativepramāṇasāraprakāśike pramāṇasāraprakāśike pramāṇasāraprakāśikāḥ
Accusativepramāṇasāraprakāśikām pramāṇasāraprakāśike pramāṇasāraprakāśikāḥ
Instrumentalpramāṇasāraprakāśikayā pramāṇasāraprakāśikābhyām pramāṇasāraprakāśikābhiḥ
Dativepramāṇasāraprakāśikāyai pramāṇasāraprakāśikābhyām pramāṇasāraprakāśikābhyaḥ
Ablativepramāṇasāraprakāśikāyāḥ pramāṇasāraprakāśikābhyām pramāṇasāraprakāśikābhyaḥ
Genitivepramāṇasāraprakāśikāyāḥ pramāṇasāraprakāśikayoḥ pramāṇasāraprakāśikānām
Locativepramāṇasāraprakāśikāyām pramāṇasāraprakāśikayoḥ pramāṇasāraprakāśikāsu

Adverb -pramāṇasāraprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria