Declension table of ?pramāṇasāra

Deva

MasculineSingularDualPlural
Nominativepramāṇasāraḥ pramāṇasārau pramāṇasārāḥ
Vocativepramāṇasāra pramāṇasārau pramāṇasārāḥ
Accusativepramāṇasāram pramāṇasārau pramāṇasārān
Instrumentalpramāṇasāreṇa pramāṇasārābhyām pramāṇasāraiḥ pramāṇasārebhiḥ
Dativepramāṇasārāya pramāṇasārābhyām pramāṇasārebhyaḥ
Ablativepramāṇasārāt pramāṇasārābhyām pramāṇasārebhyaḥ
Genitivepramāṇasārasya pramāṇasārayoḥ pramāṇasārāṇām
Locativepramāṇasāre pramāṇasārayoḥ pramāṇasāreṣu

Compound pramāṇasāra -

Adverb -pramāṇasāram -pramāṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria