Declension table of ?pramāṇanirṇaya

Deva

MasculineSingularDualPlural
Nominativepramāṇanirṇayaḥ pramāṇanirṇayau pramāṇanirṇayāḥ
Vocativepramāṇanirṇaya pramāṇanirṇayau pramāṇanirṇayāḥ
Accusativepramāṇanirṇayam pramāṇanirṇayau pramāṇanirṇayān
Instrumentalpramāṇanirṇayena pramāṇanirṇayābhyām pramāṇanirṇayaiḥ pramāṇanirṇayebhiḥ
Dativepramāṇanirṇayāya pramāṇanirṇayābhyām pramāṇanirṇayebhyaḥ
Ablativepramāṇanirṇayāt pramāṇanirṇayābhyām pramāṇanirṇayebhyaḥ
Genitivepramāṇanirṇayasya pramāṇanirṇayayoḥ pramāṇanirṇayānām
Locativepramāṇanirṇaye pramāṇanirṇayayoḥ pramāṇanirṇayeṣu

Compound pramāṇanirṇaya -

Adverb -pramāṇanirṇayam -pramāṇanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria