Declension table of ?pramāṇāntaratā

Deva

FeminineSingularDualPlural
Nominativepramāṇāntaratā pramāṇāntarate pramāṇāntaratāḥ
Vocativepramāṇāntarate pramāṇāntarate pramāṇāntaratāḥ
Accusativepramāṇāntaratām pramāṇāntarate pramāṇāntaratāḥ
Instrumentalpramāṇāntaratayā pramāṇāntaratābhyām pramāṇāntaratābhiḥ
Dativepramāṇāntaratāyai pramāṇāntaratābhyām pramāṇāntaratābhyaḥ
Ablativepramāṇāntaratāyāḥ pramāṇāntaratābhyām pramāṇāntaratābhyaḥ
Genitivepramāṇāntaratāyāḥ pramāṇāntaratayoḥ pramāṇāntaratānām
Locativepramāṇāntaratāyām pramāṇāntaratayoḥ pramāṇāntaratāsu

Adverb -pramāṇāntaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria