Declension table of ?pramāṇādhika

Deva

NeuterSingularDualPlural
Nominativepramāṇādhikam pramāṇādhike pramāṇādhikāni
Vocativepramāṇādhika pramāṇādhike pramāṇādhikāni
Accusativepramāṇādhikam pramāṇādhike pramāṇādhikāni
Instrumentalpramāṇādhikena pramāṇādhikābhyām pramāṇādhikaiḥ
Dativepramāṇādhikāya pramāṇādhikābhyām pramāṇādhikebhyaḥ
Ablativepramāṇādhikāt pramāṇādhikābhyām pramāṇādhikebhyaḥ
Genitivepramāṇādhikasya pramāṇādhikayoḥ pramāṇādhikānām
Locativepramāṇādhike pramāṇādhikayoḥ pramāṇādhikeṣu

Compound pramāṇādhika -

Adverb -pramāṇādhikam -pramāṇādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria