Declension table of ?pramāṇābhyadhika

Deva

MasculineSingularDualPlural
Nominativepramāṇābhyadhikaḥ pramāṇābhyadhikau pramāṇābhyadhikāḥ
Vocativepramāṇābhyadhika pramāṇābhyadhikau pramāṇābhyadhikāḥ
Accusativepramāṇābhyadhikam pramāṇābhyadhikau pramāṇābhyadhikān
Instrumentalpramāṇābhyadhikena pramāṇābhyadhikābhyām pramāṇābhyadhikaiḥ pramāṇābhyadhikebhiḥ
Dativepramāṇābhyadhikāya pramāṇābhyadhikābhyām pramāṇābhyadhikebhyaḥ
Ablativepramāṇābhyadhikāt pramāṇābhyadhikābhyām pramāṇābhyadhikebhyaḥ
Genitivepramāṇābhyadhikasya pramāṇābhyadhikayoḥ pramāṇābhyadhikānām
Locativepramāṇābhyadhike pramāṇābhyadhikayoḥ pramāṇābhyadhikeṣu

Compound pramāṇābhyadhika -

Adverb -pramāṇābhyadhikam -pramāṇābhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria