Declension table of ?praliśa

Deva

MasculineSingularDualPlural
Nominativepraliśaḥ praliśau praliśāḥ
Vocativepraliśa praliśau praliśāḥ
Accusativepraliśam praliśau praliśān
Instrumentalpraliśena praliśābhyām praliśaiḥ praliśebhiḥ
Dativepraliśāya praliśābhyām praliśebhyaḥ
Ablativepraliśāt praliśābhyām praliśebhyaḥ
Genitivepraliśasya praliśayoḥ praliśānām
Locativepraliśe praliśayoḥ praliśeṣu

Compound praliśa -

Adverb -praliśam -praliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria