Declension table of ?pralayatā

Deva

FeminineSingularDualPlural
Nominativepralayatā pralayate pralayatāḥ
Vocativepralayate pralayate pralayatāḥ
Accusativepralayatām pralayate pralayatāḥ
Instrumentalpralayatayā pralayatābhyām pralayatābhiḥ
Dativepralayatāyai pralayatābhyām pralayatābhyaḥ
Ablativepralayatāyāḥ pralayatābhyām pralayatābhyaḥ
Genitivepralayatāyāḥ pralayatayoḥ pralayatānām
Locativepralayatāyām pralayatayoḥ pralayatāsu

Adverb -pralayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria