Declension table of ?pralambojjvalacārughoṇā

Deva

FeminineSingularDualPlural
Nominativepralambojjvalacārughoṇā pralambojjvalacārughoṇe pralambojjvalacārughoṇāḥ
Vocativepralambojjvalacārughoṇe pralambojjvalacārughoṇe pralambojjvalacārughoṇāḥ
Accusativepralambojjvalacārughoṇām pralambojjvalacārughoṇe pralambojjvalacārughoṇāḥ
Instrumentalpralambojjvalacārughoṇayā pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇābhiḥ
Dativepralambojjvalacārughoṇāyai pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇābhyaḥ
Ablativepralambojjvalacārughoṇāyāḥ pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇābhyaḥ
Genitivepralambojjvalacārughoṇāyāḥ pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇānām
Locativepralambojjvalacārughoṇāyām pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇāsu

Adverb -pralambojjvalacārughoṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria