Declension table of ?pralambojjvalacārughoṇa

Deva

MasculineSingularDualPlural
Nominativepralambojjvalacārughoṇaḥ pralambojjvalacārughoṇau pralambojjvalacārughoṇāḥ
Vocativepralambojjvalacārughoṇa pralambojjvalacārughoṇau pralambojjvalacārughoṇāḥ
Accusativepralambojjvalacārughoṇam pralambojjvalacārughoṇau pralambojjvalacārughoṇān
Instrumentalpralambojjvalacārughoṇena pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇaiḥ pralambojjvalacārughoṇebhiḥ
Dativepralambojjvalacārughoṇāya pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇebhyaḥ
Ablativepralambojjvalacārughoṇāt pralambojjvalacārughoṇābhyām pralambojjvalacārughoṇebhyaḥ
Genitivepralambojjvalacārughoṇasya pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇānām
Locativepralambojjvalacārughoṇe pralambojjvalacārughoṇayoḥ pralambojjvalacārughoṇeṣu

Compound pralambojjvalacārughoṇa -

Adverb -pralambojjvalacārughoṇam -pralambojjvalacārughoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria