Declension table of ?pralāpaka

Deva

MasculineSingularDualPlural
Nominativepralāpakaḥ pralāpakau pralāpakāḥ
Vocativepralāpaka pralāpakau pralāpakāḥ
Accusativepralāpakam pralāpakau pralāpakān
Instrumentalpralāpakena pralāpakābhyām pralāpakaiḥ pralāpakebhiḥ
Dativepralāpakāya pralāpakābhyām pralāpakebhyaḥ
Ablativepralāpakāt pralāpakābhyām pralāpakebhyaḥ
Genitivepralāpakasya pralāpakayoḥ pralāpakānām
Locativepralāpake pralāpakayoḥ pralāpakeṣu

Compound pralāpaka -

Adverb -pralāpakam -pralāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria