Declension table of ?prakupta

Deva

MasculineSingularDualPlural
Nominativeprakuptaḥ prakuptau prakuptāḥ
Vocativeprakupta prakuptau prakuptāḥ
Accusativeprakuptam prakuptau prakuptān
Instrumentalprakuptena prakuptābhyām prakuptaiḥ prakuptebhiḥ
Dativeprakuptāya prakuptābhyām prakuptebhyaḥ
Ablativeprakuptāt prakuptābhyām prakuptebhyaḥ
Genitiveprakuptasya prakuptayoḥ prakuptānām
Locativeprakupte prakuptayoḥ prakupteṣu

Compound prakupta -

Adverb -prakuptam -prakuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria