Declension table of ?prakriyābhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprakriyābhūṣaṇam prakriyābhūṣaṇe prakriyābhūṣaṇāni
Vocativeprakriyābhūṣaṇa prakriyābhūṣaṇe prakriyābhūṣaṇāni
Accusativeprakriyābhūṣaṇam prakriyābhūṣaṇe prakriyābhūṣaṇāni
Instrumentalprakriyābhūṣaṇena prakriyābhūṣaṇābhyām prakriyābhūṣaṇaiḥ
Dativeprakriyābhūṣaṇāya prakriyābhūṣaṇābhyām prakriyābhūṣaṇebhyaḥ
Ablativeprakriyābhūṣaṇāt prakriyābhūṣaṇābhyām prakriyābhūṣaṇebhyaḥ
Genitiveprakriyābhūṣaṇasya prakriyābhūṣaṇayoḥ prakriyābhūṣaṇānām
Locativeprakriyābhūṣaṇe prakriyābhūṣaṇayoḥ prakriyābhūṣaṇeṣu

Compound prakriyābhūṣaṇa -

Adverb -prakriyābhūṣaṇam -prakriyābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria