Declension table of ?prakrānta

Deva

MasculineSingularDualPlural
Nominativeprakrāntaḥ prakrāntau prakrāntāḥ
Vocativeprakrānta prakrāntau prakrāntāḥ
Accusativeprakrāntam prakrāntau prakrāntān
Instrumentalprakrāntena prakrāntābhyām prakrāntaiḥ prakrāntebhiḥ
Dativeprakrāntāya prakrāntābhyām prakrāntebhyaḥ
Ablativeprakrāntāt prakrāntābhyām prakrāntebhyaḥ
Genitiveprakrāntasya prakrāntayoḥ prakrāntānām
Locativeprakrānte prakrāntayoḥ prakrānteṣu

Compound prakrānta -

Adverb -prakrāntam -prakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria