Declension table of ?prakopaṇīya

Deva

MasculineSingularDualPlural
Nominativeprakopaṇīyaḥ prakopaṇīyau prakopaṇīyāḥ
Vocativeprakopaṇīya prakopaṇīyau prakopaṇīyāḥ
Accusativeprakopaṇīyam prakopaṇīyau prakopaṇīyān
Instrumentalprakopaṇīyena prakopaṇīyābhyām prakopaṇīyaiḥ prakopaṇīyebhiḥ
Dativeprakopaṇīyāya prakopaṇīyābhyām prakopaṇīyebhyaḥ
Ablativeprakopaṇīyāt prakopaṇīyābhyām prakopaṇīyebhyaḥ
Genitiveprakopaṇīyasya prakopaṇīyayoḥ prakopaṇīyānām
Locativeprakopaṇīye prakopaṇīyayoḥ prakopaṇīyeṣu

Compound prakopaṇīya -

Adverb -prakopaṇīyam -prakopaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria