Declension table of ?prakīrṇavāc

Deva

MasculineSingularDualPlural
Nominativeprakīrṇavāk prakīrṇavācau prakīrṇavācaḥ
Vocativeprakīrṇavāk prakīrṇavācau prakīrṇavācaḥ
Accusativeprakīrṇavācam prakīrṇavācau prakīrṇavācaḥ
Instrumentalprakīrṇavācā prakīrṇavāgbhyām prakīrṇavāgbhiḥ
Dativeprakīrṇavāce prakīrṇavāgbhyām prakīrṇavāgbhyaḥ
Ablativeprakīrṇavācaḥ prakīrṇavāgbhyām prakīrṇavāgbhyaḥ
Genitiveprakīrṇavācaḥ prakīrṇavācoḥ prakīrṇavācām
Locativeprakīrṇavāci prakīrṇavācoḥ prakīrṇavākṣu

Compound prakīrṇavāk -

Adverb -prakīrṇavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria