Declension table of ?prakīrṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprakīrṇasaṅgrahaḥ prakīrṇasaṅgrahau prakīrṇasaṅgrahāḥ
Vocativeprakīrṇasaṅgraha prakīrṇasaṅgrahau prakīrṇasaṅgrahāḥ
Accusativeprakīrṇasaṅgraham prakīrṇasaṅgrahau prakīrṇasaṅgrahān
Instrumentalprakīrṇasaṅgraheṇa prakīrṇasaṅgrahābhyām prakīrṇasaṅgrahaiḥ prakīrṇasaṅgrahebhiḥ
Dativeprakīrṇasaṅgrahāya prakīrṇasaṅgrahābhyām prakīrṇasaṅgrahebhyaḥ
Ablativeprakīrṇasaṅgrahāt prakīrṇasaṅgrahābhyām prakīrṇasaṅgrahebhyaḥ
Genitiveprakīrṇasaṅgrahasya prakīrṇasaṅgrahayoḥ prakīrṇasaṅgrahāṇām
Locativeprakīrṇasaṅgrahe prakīrṇasaṅgrahayoḥ prakīrṇasaṅgraheṣu

Compound prakīrṇasaṅgraha -

Adverb -prakīrṇasaṅgraham -prakīrṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria