Declension table of prakhyāta

Deva

NeuterSingularDualPlural
Nominativeprakhyātam prakhyāte prakhyātāni
Vocativeprakhyāta prakhyāte prakhyātāni
Accusativeprakhyātam prakhyāte prakhyātāni
Instrumentalprakhyātena prakhyātābhyām prakhyātaiḥ
Dativeprakhyātāya prakhyātābhyām prakhyātebhyaḥ
Ablativeprakhyātāt prakhyātābhyām prakhyātebhyaḥ
Genitiveprakhyātasya prakhyātayoḥ prakhyātānām
Locativeprakhyāte prakhyātayoḥ prakhyāteṣu

Compound prakhyāta -

Adverb -prakhyātam -prakhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria