Declension table of prakhyāta

Deva

MasculineSingularDualPlural
Nominativeprakhyātaḥ prakhyātau prakhyātāḥ
Vocativeprakhyāta prakhyātau prakhyātāḥ
Accusativeprakhyātam prakhyātau prakhyātān
Instrumentalprakhyātena prakhyātābhyām prakhyātaiḥ prakhyātebhiḥ
Dativeprakhyātāya prakhyātābhyām prakhyātebhyaḥ
Ablativeprakhyātāt prakhyātābhyām prakhyātebhyaḥ
Genitiveprakhyātasya prakhyātayoḥ prakhyātānām
Locativeprakhyāte prakhyātayoḥ prakhyāteṣu

Compound prakhyāta -

Adverb -prakhyātam -prakhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria