Declension table of ?prakarṣita

Deva

NeuterSingularDualPlural
Nominativeprakarṣitam prakarṣite prakarṣitāni
Vocativeprakarṣita prakarṣite prakarṣitāni
Accusativeprakarṣitam prakarṣite prakarṣitāni
Instrumentalprakarṣitena prakarṣitābhyām prakarṣitaiḥ
Dativeprakarṣitāya prakarṣitābhyām prakarṣitebhyaḥ
Ablativeprakarṣitāt prakarṣitābhyām prakarṣitebhyaḥ
Genitiveprakarṣitasya prakarṣitayoḥ prakarṣitānām
Locativeprakarṣite prakarṣitayoḥ prakarṣiteṣu

Compound prakarṣita -

Adverb -prakarṣitam -prakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria