Declension table of ?prakarṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeprakarṣaṇīyam prakarṣaṇīye prakarṣaṇīyāni
Vocativeprakarṣaṇīya prakarṣaṇīye prakarṣaṇīyāni
Accusativeprakarṣaṇīyam prakarṣaṇīye prakarṣaṇīyāni
Instrumentalprakarṣaṇīyena prakarṣaṇīyābhyām prakarṣaṇīyaiḥ
Dativeprakarṣaṇīyāya prakarṣaṇīyābhyām prakarṣaṇīyebhyaḥ
Ablativeprakarṣaṇīyāt prakarṣaṇīyābhyām prakarṣaṇīyebhyaḥ
Genitiveprakarṣaṇīyasya prakarṣaṇīyayoḥ prakarṣaṇīyānām
Locativeprakarṣaṇīye prakarṣaṇīyayoḥ prakarṣaṇīyeṣu

Compound prakarṣaṇīya -

Adverb -prakarṣaṇīyam -prakarṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria