Declension table of ?prakāśanavatā

Deva

FeminineSingularDualPlural
Nominativeprakāśanavatā prakāśanavate prakāśanavatāḥ
Vocativeprakāśanavate prakāśanavate prakāśanavatāḥ
Accusativeprakāśanavatām prakāśanavate prakāśanavatāḥ
Instrumentalprakāśanavatayā prakāśanavatābhyām prakāśanavatābhiḥ
Dativeprakāśanavatāyai prakāśanavatābhyām prakāśanavatābhyaḥ
Ablativeprakāśanavatāyāḥ prakāśanavatābhyām prakāśanavatābhyaḥ
Genitiveprakāśanavatāyāḥ prakāśanavatayoḥ prakāśanavatānām
Locativeprakāśanavatāyām prakāśanavatayoḥ prakāśanavatāsu

Adverb -prakāśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria