Declension table of ?prakāśakajñātṛ

Deva

MasculineSingularDualPlural
Nominativeprakāśakajñātā prakāśakajñātārau prakāśakajñātāraḥ
Vocativeprakāśakajñātaḥ prakāśakajñātārau prakāśakajñātāraḥ
Accusativeprakāśakajñātāram prakāśakajñātārau prakāśakajñātṝn
Instrumentalprakāśakajñātrā prakāśakajñātṛbhyām prakāśakajñātṛbhiḥ
Dativeprakāśakajñātre prakāśakajñātṛbhyām prakāśakajñātṛbhyaḥ
Ablativeprakāśakajñātuḥ prakāśakajñātṛbhyām prakāśakajñātṛbhyaḥ
Genitiveprakāśakajñātuḥ prakāśakajñātroḥ prakāśakajñātṝṇām
Locativeprakāśakajñātari prakāśakajñātroḥ prakāśakajñātṛṣu

Compound prakāśakajñātṛ -

Adverb -prakāśakajñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria