Declension table of ?prakāśakāma

Deva

NeuterSingularDualPlural
Nominativeprakāśakāmam prakāśakāme prakāśakāmāni
Vocativeprakāśakāma prakāśakāme prakāśakāmāni
Accusativeprakāśakāmam prakāśakāme prakāśakāmāni
Instrumentalprakāśakāmena prakāśakāmābhyām prakāśakāmaiḥ
Dativeprakāśakāmāya prakāśakāmābhyām prakāśakāmebhyaḥ
Ablativeprakāśakāmāt prakāśakāmābhyām prakāśakāmebhyaḥ
Genitiveprakāśakāmasya prakāśakāmayoḥ prakāśakāmānām
Locativeprakāśakāme prakāśakāmayoḥ prakāśakāmeṣu

Compound prakāśakāma -

Adverb -prakāśakāmam -prakāśakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria