Declension table of ?prakāravat

Deva

NeuterSingularDualPlural
Nominativeprakāravat prakāravantī prakāravatī prakāravanti
Vocativeprakāravat prakāravantī prakāravatī prakāravanti
Accusativeprakāravat prakāravantī prakāravatī prakāravanti
Instrumentalprakāravatā prakāravadbhyām prakāravadbhiḥ
Dativeprakāravate prakāravadbhyām prakāravadbhyaḥ
Ablativeprakāravataḥ prakāravadbhyām prakāravadbhyaḥ
Genitiveprakāravataḥ prakāravatoḥ prakāravatām
Locativeprakāravati prakāravatoḥ prakāravatsu

Adverb -prakāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria