Declension table of ?prakāmavikasat

Deva

MasculineSingularDualPlural
Nominativeprakāmavikasan prakāmavikasantau prakāmavikasantaḥ
Vocativeprakāmavikasan prakāmavikasantau prakāmavikasantaḥ
Accusativeprakāmavikasantam prakāmavikasantau prakāmavikasataḥ
Instrumentalprakāmavikasatā prakāmavikasadbhyām prakāmavikasadbhiḥ
Dativeprakāmavikasate prakāmavikasadbhyām prakāmavikasadbhyaḥ
Ablativeprakāmavikasataḥ prakāmavikasadbhyām prakāmavikasadbhyaḥ
Genitiveprakāmavikasataḥ prakāmavikasatoḥ prakāmavikasatām
Locativeprakāmavikasati prakāmavikasatoḥ prakāmavikasatsu

Compound prakāmavikasat -

Adverb -prakāmavikasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria