Declension table of ?prakāmabhujā

Deva

FeminineSingularDualPlural
Nominativeprakāmabhujā prakāmabhuje prakāmabhujāḥ
Vocativeprakāmabhuje prakāmabhuje prakāmabhujāḥ
Accusativeprakāmabhujām prakāmabhuje prakāmabhujāḥ
Instrumentalprakāmabhujayā prakāmabhujābhyām prakāmabhujābhiḥ
Dativeprakāmabhujāyai prakāmabhujābhyām prakāmabhujābhyaḥ
Ablativeprakāmabhujāyāḥ prakāmabhujābhyām prakāmabhujābhyaḥ
Genitiveprakāmabhujāyāḥ prakāmabhujayoḥ prakāmabhujānām
Locativeprakāmabhujāyām prakāmabhujayoḥ prakāmabhujāsu

Adverb -prakāmabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria