Declension table of ?prakāmabhuj

Deva

NeuterSingularDualPlural
Nominativeprakāmabhuk prakāmabhujī prakāmabhuñji
Vocativeprakāmabhuk prakāmabhujī prakāmabhuñji
Accusativeprakāmabhuk prakāmabhujī prakāmabhuñji
Instrumentalprakāmabhujā prakāmabhugbhyām prakāmabhugbhiḥ
Dativeprakāmabhuje prakāmabhugbhyām prakāmabhugbhyaḥ
Ablativeprakāmabhujaḥ prakāmabhugbhyām prakāmabhugbhyaḥ
Genitiveprakāmabhujaḥ prakāmabhujoḥ prakāmabhujām
Locativeprakāmabhuji prakāmabhujoḥ prakāmabhukṣu

Compound prakāmabhuk -

Adverb -prakāmabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria