Declension table of ?prakaṭitahatāśeṣatamas

Deva

NeuterSingularDualPlural
Nominativeprakaṭitahatāśeṣatamaḥ prakaṭitahatāśeṣatamasī prakaṭitahatāśeṣatamāṃsi
Vocativeprakaṭitahatāśeṣatamaḥ prakaṭitahatāśeṣatamasī prakaṭitahatāśeṣatamāṃsi
Accusativeprakaṭitahatāśeṣatamaḥ prakaṭitahatāśeṣatamasī prakaṭitahatāśeṣatamāṃsi
Instrumentalprakaṭitahatāśeṣatamasā prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhiḥ
Dativeprakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhyaḥ
Ablativeprakaṭitahatāśeṣatamasaḥ prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhyaḥ
Genitiveprakaṭitahatāśeṣatamasaḥ prakaṭitahatāśeṣatamasoḥ prakaṭitahatāśeṣatamasām
Locativeprakaṭitahatāśeṣatamasi prakaṭitahatāśeṣatamasoḥ prakaṭitahatāśeṣatamaḥsu

Compound prakaṭitahatāśeṣatamas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria