Declension table of ?prakaṭita

Deva

NeuterSingularDualPlural
Nominativeprakaṭitam prakaṭite prakaṭitāni
Vocativeprakaṭita prakaṭite prakaṭitāni
Accusativeprakaṭitam prakaṭite prakaṭitāni
Instrumentalprakaṭitena prakaṭitābhyām prakaṭitaiḥ
Dativeprakaṭitāya prakaṭitābhyām prakaṭitebhyaḥ
Ablativeprakaṭitāt prakaṭitābhyām prakaṭitebhyaḥ
Genitiveprakaṭitasya prakaṭitayoḥ prakaṭitānām
Locativeprakaṭite prakaṭitayoḥ prakaṭiteṣu

Compound prakaṭita -

Adverb -prakaṭitam -prakaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria