Declension table of ?prakaṭībhūtā

Deva

FeminineSingularDualPlural
Nominativeprakaṭībhūtā prakaṭībhūte prakaṭībhūtāḥ
Vocativeprakaṭībhūte prakaṭībhūte prakaṭībhūtāḥ
Accusativeprakaṭībhūtām prakaṭībhūte prakaṭībhūtāḥ
Instrumentalprakaṭībhūtayā prakaṭībhūtābhyām prakaṭībhūtābhiḥ
Dativeprakaṭībhūtāyai prakaṭībhūtābhyām prakaṭībhūtābhyaḥ
Ablativeprakaṭībhūtāyāḥ prakaṭībhūtābhyām prakaṭībhūtābhyaḥ
Genitiveprakaṭībhūtāyāḥ prakaṭībhūtayoḥ prakaṭībhūtānām
Locativeprakaṭībhūtāyām prakaṭībhūtayoḥ prakaṭībhūtāsu

Adverb -prakaṭībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria