Declension table of ?prakṣveḍita

Deva

NeuterSingularDualPlural
Nominativeprakṣveḍitam prakṣveḍite prakṣveḍitāni
Vocativeprakṣveḍita prakṣveḍite prakṣveḍitāni
Accusativeprakṣveḍitam prakṣveḍite prakṣveḍitāni
Instrumentalprakṣveḍitena prakṣveḍitābhyām prakṣveḍitaiḥ
Dativeprakṣveḍitāya prakṣveḍitābhyām prakṣveḍitebhyaḥ
Ablativeprakṣveḍitāt prakṣveḍitābhyām prakṣveḍitebhyaḥ
Genitiveprakṣveḍitasya prakṣveḍitayoḥ prakṣveḍitānām
Locativeprakṣveḍite prakṣveḍitayoḥ prakṣveḍiteṣu

Compound prakṣveḍita -

Adverb -prakṣveḍitam -prakṣveḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria