Declension table of ?prakṣveḍā

Deva

FeminineSingularDualPlural
Nominativeprakṣveḍā prakṣveḍe prakṣveḍāḥ
Vocativeprakṣveḍe prakṣveḍe prakṣveḍāḥ
Accusativeprakṣveḍām prakṣveḍe prakṣveḍāḥ
Instrumentalprakṣveḍayā prakṣveḍābhyām prakṣveḍābhiḥ
Dativeprakṣveḍāyai prakṣveḍābhyām prakṣveḍābhyaḥ
Ablativeprakṣveḍāyāḥ prakṣveḍābhyām prakṣveḍābhyaḥ
Genitiveprakṣveḍāyāḥ prakṣveḍayoḥ prakṣveḍānām
Locativeprakṣveḍāyām prakṣveḍayoḥ prakṣveḍāsu

Adverb -prakṣveḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria