Declension table of ?prakṣīṇacandra

Deva

MasculineSingularDualPlural
Nominativeprakṣīṇacandraḥ prakṣīṇacandrau prakṣīṇacandrāḥ
Vocativeprakṣīṇacandra prakṣīṇacandrau prakṣīṇacandrāḥ
Accusativeprakṣīṇacandram prakṣīṇacandrau prakṣīṇacandrān
Instrumentalprakṣīṇacandreṇa prakṣīṇacandrābhyām prakṣīṇacandraiḥ prakṣīṇacandrebhiḥ
Dativeprakṣīṇacandrāya prakṣīṇacandrābhyām prakṣīṇacandrebhyaḥ
Ablativeprakṣīṇacandrāt prakṣīṇacandrābhyām prakṣīṇacandrebhyaḥ
Genitiveprakṣīṇacandrasya prakṣīṇacandrayoḥ prakṣīṇacandrāṇām
Locativeprakṣīṇacandre prakṣīṇacandrayoḥ prakṣīṇacandreṣu

Compound prakṣīṇacandra -

Adverb -prakṣīṇacandram -prakṣīṇacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria