Declension table of ?prakṣepya

Deva

NeuterSingularDualPlural
Nominativeprakṣepyam prakṣepye prakṣepyāṇi
Vocativeprakṣepya prakṣepye prakṣepyāṇi
Accusativeprakṣepyam prakṣepye prakṣepyāṇi
Instrumentalprakṣepyeṇa prakṣepyābhyām prakṣepyaiḥ
Dativeprakṣepyāya prakṣepyābhyām prakṣepyebhyaḥ
Ablativeprakṣepyāt prakṣepyābhyām prakṣepyebhyaḥ
Genitiveprakṣepyasya prakṣepyayoḥ prakṣepyāṇām
Locativeprakṣepye prakṣepyayoḥ prakṣepyeṣu

Compound prakṣepya -

Adverb -prakṣepyam -prakṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria