Declension table of ?prakṣālitapādā

Deva

FeminineSingularDualPlural
Nominativeprakṣālitapādā prakṣālitapāde prakṣālitapādāḥ
Vocativeprakṣālitapāde prakṣālitapāde prakṣālitapādāḥ
Accusativeprakṣālitapādām prakṣālitapāde prakṣālitapādāḥ
Instrumentalprakṣālitapādayā prakṣālitapādābhyām prakṣālitapādābhiḥ
Dativeprakṣālitapādāyai prakṣālitapādābhyām prakṣālitapādābhyaḥ
Ablativeprakṣālitapādāyāḥ prakṣālitapādābhyām prakṣālitapādābhyaḥ
Genitiveprakṣālitapādāyāḥ prakṣālitapādayoḥ prakṣālitapādānām
Locativeprakṣālitapādāyām prakṣālitapādayoḥ prakṣālitapādāsu

Adverb -prakṣālitapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria